Samskrit

|| विष्णुसूक्त ||

शांताकारम् विष्णुस्मरणं, रूपं मधुरं विष्णुस्मरणं |
सकलं पापं दु:खम् हरणं, गोविंदत्वम् नमो नमः ||१||

ध्येयं नित्यम् ईश:स्मरणं, भक्तिरूपेण तु नित्य स्मरणं |
प्राप्तं प्राप्तं सर्वं प्राप्तम्, निजदुःखहरणं हरे हरे ||२||

आत्मध्यानं विष्णुस्मरणं, पापं सर्वं नाशयति |
पुण्यं प्राप्तं सदैव सम्यक्, विष्णुस्मरणं हरे हरे ||३||

विष्णु स्मरणं सदैव प्राप्तं, निजसुखप्राप्तं दु:खहरे |
भावं व्रुद्धं सर्वसुखप्राप्तं, मनसा स्मरणं नित्य हरे ||४||

दु:खनाशकं सौख्यदायकं, आशिर्वादं प्राप्त सुखे |
ईश:स्मरणं भक्ति कर्तुं, भाग्यम् यच्छति नित्य हरे ||५||

सदा प्रयुक्तं मनसा स्मरणं, ईशः मनसि नित्य हरे |
आत्मसुखंहि सदा प्रव्रुत्तं, वारं वारं नित्य हरे ||६||

शांतं शांतम् आत्मारामम्, भक्तिरूपं नित्यस्मरणं |
दु:खं हरणं निजसुखसर्वं, मनसा स्मरणं नित्य हरे ||७||

कस्तवम् कोsहं प्रुच्छति चेतः, आत्मारामम् नित्य हरे |
भाग्यम् लब्धं शांतं सर्वम्, आमोदं तु नित्य हरे ||८||

Share this on:

2 thoughts on “|| विष्णुसूक्त ||

  1. काका, उत्तम प्रकारे लिहिलं आहेस..

  2. काका, एक शंका आहे,
    विष्णूच्या या सुक्तात, हरे हरे कसे काय? विष्णुस्तुती मध्ये शिव स्तुती काशी काय?
    लहान तोंडी मोठा घास होतोय, परंतु आपण विचार करून बघावा ही विनंती

Comments are closed.

©2020: Mukund Bhalerao | Web Master: TechKBC
Back To Top