Samskrit

|| शुभास्ते पंथान: सन्तु: ||

उत्तरे पुत्र उन्मार्गे, वायुयानेन गच्छतु | भूयमानप्रयाणार्थं , आशिर्वचनं ददाम्यहं ||१|| जान्ह्वीनां तटारुह्य, रुरकीमण्डले वसन् | गंगालहरी पुण्यशीला, साधनाप्रेरका भवेत् ||२|| विद्याभ्यासं तु भवतः, सदैव परिपूरय | यश:कीर्तिं धनं धान्यं, ददातु परमेश्वरः ||३|| पूर्वजन्मा पुण्यराशी, पितुः पितामहस्य च | सर्वपुण्यफलैरेव, भवद् भाग्यं विवर्ध्यताम् ||४|| सदा भविष्यकाले त्वं, सद्बबुद्धिं मनसि धारयेः | सर्वकार्य सिद्ध्यर्थं, अनिरुद्धं मनो […]

Continue Reading
Samskrit

|| विष्णुसूक्त ||

शांताकारम् विष्णुस्मरणं, रूपं मधुरं विष्णुस्मरणं | सकलं पापं दु:खम् हरणं, गोविंदत्वम् नमो नमः ||१|| ध्येयं नित्यम् ईश:स्मरणं, भक्तिरूपेण तु नित्य स्मरणं | प्राप्तं प्राप्तं सर्वं प्राप्तम्, निजदुःखहरणं हरे हरे ||२|| आत्मध्यानं विष्णुस्मरणं, पापं सर्वं नाशयति | पुण्यं प्राप्तं सदैव सम्यक्, विष्णुस्मरणं हरे हरे ||३|| विष्णु स्मरणं सदैव प्राप्तं, निजसुखप्राप्तं दु:खहरे | भावं व्रुद्धं सर्वसुखप्राप्तं, मनसा […]

Continue Reading
©2020: Mukund Bhalerao | Web Master: TechKBC
Back To Top